Monday, July 9, 2018

अध्यायः-४. गृहस्थवस्तुविशेषाः

शब्दावलिः


खड़ाऊ = पादुका
जूता = उपानत् (स्त्री), चरणपादुका, पादुः
चौकी, स्टूल् = काष्ठपीठः
मेज़ = फलकः-कम्, मञ्चः, आधारः
आरामचौकी = सुखासनम्
मूढा कुर्सी = विष्टरः, आसनम्, पीठम्, आसन्दी
तिपाई बेंच = त्रिपादिका
छाता = छत्रम्, आतपत्रम्, घर्मवारणम्
लठिया चक्की = लष्टिका, यष्टिका, यष्टिः, (स्त्री)
चक्की, चकला = पेषणी, पेषणयन्त्रम्, अरघट्टः
पंचकी = जलचलप्रचक्रमम्, जलयन्त्रम्
चूल्हा = चुल्लिः-ल्ली, अधिश्रयणम्,
अंगीठी = अङ्गारधानिका, अङ्गारशकटी, हसन्तिका
मूसल = मुशलः-लम्,
खाट = खट्वा
पलंग = कशिपुः, पल्यङ्कः, मञ्चः, पर्यङ्कः
ओखली = उलूखलम्, उदूखलम्
छाज = सूर्पम्
घड़ा = घटः, कलशः
ईंडरी = घटाधारयन्त्रम्
चलनी = चालनी, तितुउः (पुं)
रई = मन्थः, मन्थदण्डकः
बुहारी = संमार्जनी, शोधनी
कुढारी = कुदारी, कुठारी, कुठारः
फावड़ा = उद्गारं, अवदारणम्
दीयासलाई = दीपशलाका
चम्पकपत्थर = वह्निसञ्जननग्रावा (पुं)
फूकनी = नलिका
चक्छुरी = छुरिका
छींखा = शिक्यम्
जूता है = यूनम्
रस्सी = रज्जुः
फर्श् = भूतलास्तरणम्, भूतलसंस्कतरः
सन्दूक = पेटिका, समुद्रकः, सम्पुटः
पिटारी = पिटकः, मञ्जूषा
चखी = तान्तवयन्त्रम्
तलुआ = तर्कुः (स्त्री)
हल = लाङ्गलम्, हलम्, फालः, गोदारणम्, सीरः
कूँचा = कूर्चिका
हरीस = ईशा लाङ्गलदण्डः
शिल लोढी = शिला, शिलासुतः
जोते = आबन्धः, योक्त्रम्, योत्रम्
टोकरा = मञ्जूषा, पिटकः, करण्डः, कण्डोलः
ताला, ताली, तालकम्, कुञ्चिका, ताली
पंखा = वीजनम्, व्यजनम्
रस का पंखा = उशीरबीजनम्
पीसता है = पिनष्टि, क्षुणत्ति, चूर्णयति
दलता है = दलयति
युद्दारता है = मार्ष्टि, संमार्जयति, अपनयति



वाक्यानि


पृ. २३
१.    एक मूशल की बड़ी जरूरत है इसलिए अपने गांव के बड़ाई से बनवा कर भेजो।
अस्त्यतीव आवश्यकता एकस्य मुशलस्यातः स्वग्रामतक्षकात् निर्मापयित्वा अत्र प्रेषय।
२.    और भी गृहस्थ की बहुत सी सामग्री है उनको भी सुनो।
सन्त्यन्या अपि बह्व्यः सामग्रयो गृहस्थस्य ता अपि शृणु।
३.    खाट पलंग, मेज ,ओखली, छीका, छाज, चलनी, चरखा, तकुआ ,अंगीठी कुढ़ारी टोकरा,कुचा।
खट्वा, पल्यङ्कः, काष्ठफलकः, उलूखलम्, शिक्यम्, सूर्पम्, चालनी, संमार्जनी, तान्तवयन्त्रं, तर्कुः, अङ्गाराधनिका, कुदारी, करण्डः, कूर्चिका
४.    आँच निकालने का पत्थर, दियासलाई,सिल, लोढी, चाकू, ताला, कुञ्जी, घड़ा, रस्सी सन्दूक,खस का पंखा,फर्श वगैरह।
वह्निसंजननग्रावा, दीपशलाका, शिला, शिलासुतः, नलिका, छुरिका, तालकम्, कुञ्चिका, घटो, रज्जुः, पेटिका (मञ्जूषा), उशीरवीजनम्, भूतलास्तरणमित्यादयः।
५.    वह स्त्री को अपने घर को बुहारी से बुहारती है।
सा स्त्री स्वगृहं शोधन्या संमार्जयति।
६.    वह लकड़हारा जूने में ईधन बांधकर बाजार में बेंचने को लाता है।
स काष्ठक्रेता यूने इन्धनं बद्ध्वा आपणे विक्रेतुमानयति।
७.    यह कौन बुढ़िया है जो तकुआ से सूत काटती है।
केयं वृद्धा या तर्कुणा सूत्रं कर्तयति।

अध्यायः-३. आभूषणविशेषाः, उपाभरणाश्च

शब्दावलिः

 
गहने = अलङ्कारः, आभरणम्, परिष्कारः
तोड़ा, कठला, कण्ठा = कण्ठिका, कण्ठाभरणम्
अंगूठी, छल्ले = अङ्गुलीयकम् ऊर्मिका
कौन्धिनी = मेखला, काञ्चिः-ञ्ची
दान्तकुरेदिनी सूई = दन्तकुरेदिनी सूचिः-ची
चोला = बालपाश्या, पारितथ्या
बन्दी, बैता है = स्त्रीमस्तराभरणम्
चम्पाकली, गुलीबन्द = ग्रवैवेयकम्, कण्ठभूषा
हार = माला लम्बनम्, ललन्तिका, हारः
कनफूल = ताटङ्कः, कर्णिका, कर्णभूषणम् कुण्डलम् कर्णवेष्टनम्
बाजूबन्द- जोषन् = केयूरम्, अङ्गदम्
मठिया = कङ्कणम्, करभूषणम्
 पहुंची = भाषापकः, कटकः, वलयः,
मोती = मुक्ता, मुक्ताफलम्, शुक्तिजम्
आरसी = अङ्गुष्ठाभस्मम्
चूडी = काचवलयम्
पायजे लच्छे = पादभूषणम्
बिछिया = नूपुरः-रम्, मञ्जीरम्,
जंजीर = शृङ्खला-लः
नथ = नासाभरणम्
अल्मारी = काष्ठफलकम्
कंघी = केशमार्जनी, प्रसाधनी, कङ्कतः
ब्रश = आकर्षणी, लोममयी मार्जनी, शोधनी
दर्पणः = मुकुरः, दर्पणः, आदर्शः
सुरमा = काजल, अढ्जनम्, कज्जलम्
साबुन = फेनिलः, मार्जनलेपः, पल्यूलम्
तेल कुलेल = गन्धतैलम्, पुष्पवासितम्
बिन्दी = बिन्दुः (पु॰)
शोभित होता है = शोभते, राजति-ते
बनवाना, बनाता है = निर्मापयति, निर्माति, निर्मिमीते, करोति, विधत्ते, विरचयति
धारण करता है = धारयति
बाल काढता है = केशान् प्रसाधयति
धोता है = प्रक्षालयति
लगाता है = संयोजयति, निवेशयति
चुराता है = चोरयति, मुष्णाति, अपहरति
सौगन्ध खाता है = शपति, शपथं करोति

वाक्यानि

पृ.१९
१.    देखो गोविंद की गर्दन में तोडा है कैसा होता है।
पश्य, गोविन्दस्य कण्ठे स्वर्ण कथं शोभवते
२.    स्त्रियों का चूड़ी पहनना ही अक्सर सुहाग का चिन्ह माना जाता है
स्त्रीणां काचवलयधारणं हि प्रायः सौभाग्यलक्षणं मन्यते।
३.    उस औरत की उंगलियां अंगूठी छल्लो से और अंगूठा आरसी से अच्छा लगता है।
तस्याः स्त्रियाः अङ्गुल्यः अङ्गुलीयकैः राजन्ते, अङ्गुष्ठोऽङ्गुष्ठभूषणेन च।
४.    यह आदमी सोने की करधनी और सोने की जंजीर पहनता है ।
अयं जनो हैमीं मेखलां हैमं गलभूषणं च परिधत्ते।
५.    कल मैं सुनार से चांदी की दांतकुरेदनी सुई बनवाऊंगा ।
श्वोऽहं स्वर्णकारात् राजतीं दन्तशोभनीं सूचीं निर्मापयितास्मि।
६.    लोग सिर में बोल्ला, बंदी बैना माथे पर, कर्णफूल कानो में, चंपाकली व हार गर्दन में, बाजू बाहों में, मठिया और पहुंची पहुंचे में, नथ नाक में पायजेब, लच्छे पांवो में ,बिछिया पैरों की उंगलियों में कौधनी कमर में पहनती हैं ।
स्त्रियो वालपार्श्यां शीर्षे स्त्रीं मस्तका धारणं च मस्तके ताटङ्कौ कर्णयोः, ग्रैवेयकं लम्बवनं च, ग्रीवायां केयूरे बाह्वोः, कङ्कणे वलयौ च प्रकोष्ठे नासाभूषणं घोणायां, पादभूषाणानि पादयोः नूपुराणि पादाङ्गुलीषु मेखलानि, कट्यां धारयन्ति।
७.    धनवान लोग अक्सर सोने की जंजीर गले में पहना करते हैं।
स्वर्णशृङ्खलां प्रायः धनिनः कण्ठे धारयन्ति।
८.    गोपीनाथ आंखों में अंजन लगाता है।
गोपीनाथो नेत्रयोरञ्जनमनक्ति।

पृ. २२
१.    मेरा छाता और लाठी लेकर यहां आओ।
मदीयसत्रं लट्टिकां च यात्रागच्छ।
२.    खड़ाऊ पहने हुए एक साधू यहां आया।
काष्ठपादुके धारयन्नेकः साधुः अत्रागच्छत्।
३.    मैं शौच के लिए जाता हूं, मेरी जूती लाओ।
शौचार्थमहं गच्छामि, मधुपाना
४.    इस चौका ही पर जल का घड़ा रख दो।
अस्य काष्ठपीठस्योपर्यैव वारिघट स्थापय
५.    मैं यहां ही नहा लूंगा।
अहमत्रैव स्नास्यामि।
६.    यह आराम चौकी है इस पर बैठिए और मेरी बात सुनिए।
सुखासनमिदं स्थीयतामस्योपरि मद्वार्तां श्रूयताम्।
७.    इस मूढ़े और इस तिपाही को उठाकर उस मेज के पास रख दो।
इमं त्रिपीदिकां चातः उत्थाप्य तत् फलकसमीपे स्थापय।
८.    मेरे कमरे में तो एक स्टूल  है, जो आप हुक्म दें तो लाऊँ।
मम कक्षायां त्वेकः काष्ठपीठो वर्तते। आनयामि चेदाज्ञापयेयुः भवन्तः।
९.    मेरे घर दाल चक्की है ब्याह के लिए तो अपने गेहूं मैं पनचक्की में  पिसवाऊंगा ।
मम गृहे द्वे पेषणयन्त्रे स्थः। विवाहार्थे श्वः गोधूमास्त्वहं ज्वलयन्त्रे..
१०.    चकला यहां ले आओ मैं पांच सेर चने दलूंगा इस घर में दो चूल्हे हैं।
पेषणयन्त्रं अत्रानयाहं पञ्च सेतकाणि च चणकानि ष्यामि। अस्मिन् गृहे द्वे चुल्ल्यौ स्तः।

अध्यायः-२. वस्त्रविशेषाः

शब्दावलिः


कपास = पिचुः, पुं तूलः कार्पासः
वसनम् अंशुकम् वासः न. चैलम्
पगड़ी = उष्णीशं, शिरस्त्राणम्, शिरस्कम्,
टोपी = शिरोवेष्टनम्
दुपट्टा = उत्तरीयः
गलबन्ध = गलबन्धनांशुकम्
कुर्ता कोट् = पंचरुः निचोलः
अंगरखा = अङ्गरक्षणी
धोती = अधोवस्त्रम्
पाजामा = जङ्घात्राणम्
कमरबन्ध = कटिसूत्रम्
मोज़े = पादत्राणम्
रज़ाई दुलाई = नौशालः,
चादर = उत्तरच्छदः, शय्याच्छादः-नम्, प्रच्छदः
पटा = परिकरः
तकिया = उपबर्हणम्, उपबर्हः, उपधानम्
रुमाल = करवस्त्रम्
जांघिया = जङ्घावस्त्म्
लोई कम्बल = रल्लुकः, कम्बलः
लहँगा = चण्डातकम्--कः
आँगी = चोलः
ओढना, साड़ी = शाटिका
रेशमी = कौशिकम्, क्षौमं, दुकूलम्, कौशाम्बरम्
परदा = जवनिका, तिरस्करिणी
रंग = वर्णः, रागः, रङ्गः
नीला = नीलः श्यामः
काला = कृष्णः, कालः, असितः
पीला = पीतः, पीतलः, हरिद्राभः
लाल = रक्तः, लोहितः, शोणः
भूरा सफेदः = श्वेतः, शुक्लः, धवलः, सितः
बैंगनी = धूर्मः, धूमलः, नीललोहितः
गुलाबी = पाटलः, जपसवर्णः
नारंगी = पिच्छिलः, कौसुम्भी-भः
प्याजू = पलाण्डुवर्णः
हरा = हरिद्वर्णः, हरित्
केसरिया = केशरवर्णः, कुङ्कुमवर्णः
कपूरिया = कर्पूरवर्णः
घुसता है = प्रविशति
सीता है = विनिसीव्यति
उठना, खड़ा होता है = उत्तिष्ठति, अवतिष्ठति
बिछाता है = सं-आ-परिसतॄणाति
खरीदता है = क्रीणाति, क्रीणीते
बेचता है = विक्रीणाति, विक्रीणीते
काटता है = कर्तति, कर्तयति (प्रे॰)
कातता है = वयति, तन्तून् करोति, सृजति
बुनता है = वयति-ते, गुम्फति, विरचयति
बैठता है = तिष्ठति, आस्ते, निषीदति, उपविशति
रंगता है = रञ्जयति


वाक्यानि


पृ. १६
१.    कचहरी में बिना पगड़ी का कोई भी आदमी नहीं घुसता है ।
अधिकरणे अनुष्णीषः कश्चिदपि जनो न प्रविशति।
२.    मेरी टोपी कहां गई उसे ढूंढ कर यहां लाओ।
मम शिरस्त्राणं कुत्र गतम्? तदन्विष्यामहे।
३.    मेरा दुपट्टा तो फूटी से उतार दो।
मम उत्तरीयं नागदन्ताद् अवतारय।
४.    जाड़े के मौसम में गुलूबंद बहुत सुख दायक होता है ।
शीतर्तौ शिरोधरांशुकं अतीव सुखप्रदं भवति।
५.    कल मैं दो कुर्ते सिलवाऊंगा ।
श्वोऽहं द्वौ कञ्चुकौ सेवयितास्मि।
६.    क्या आपके पास मेरी धोती है? नहीं तो कैसे नहाऊं।
किं तव सन्निधौ मम अधोवस्त्रम् अस्ति? न। तर्हि कथं स्नायाम्?
७.    तुम्हारे पाजामें में तो कमरबंद भी नहीं है।
तव जङ्घात्राणे तु कटिसूत्रमपि नास्ति।
८.    यह लो मैं देता हूं। मोजे भी पहन लो।
अहं ददामीदं गृहाण। पादत्राणे अपि परिधत्स्व।
९.    शूरवीर कौन लोग फीता बांधकर लड़ाई के लिए खड़े होते हैं ।
शूराः परिकरं बध्वा युद्धार्थम् उत्तिष्ठन्ति।
१०.    रात में ओढ़ने के लिए चादर लाओ।
रात्रौ परिधानार्थम् उत्तरीयम् आनय।
११.    खाट पर बिछौना बिछाओ ।
शय्योपरि शय्याच्छादनं प्रस्तारय।
१२.    अब रजाई की जरूरत नहीं है।
नास्ति अत्यावश्यकता अधुना नीशारस्य।
१३.    जो कोई तकिया हो तो दे दो।
यद्यस्ति किञ्चिदुपबर्हणं तर्हि देहि।
१४.    कल मैंने पांच रुमाल खरीदे।
ह्यः अहं पञ्चकरवस्त्राणि अक्रीणाम्।
१५.    कंबल सब मौसमों में सुखदायक है ।
सर्वर्तुषु कम्बलः सुखप्रदः।
१६.    बीकानेर की लोई बहुत अच्छी होती है।
बीकानेरस्य राङ्कषम् प्रशस्यतरं भवति।
१७.    वह स्त्री साड़ी उतार लहंगा पहनती है।
सा स्त्री शाटिकामवतार्य चण्डातकं परिधत्ते।
१८.    अक्सर स्त्रियां जाड़े के मौसम में दुलाईयां ओढ़ती हैं।
प्रायः स्त्रियः शीतर्तौ नीशारान् परिदधते।

पृ. १७
१.    उसकी अंगिया कहां है?।
तस्याः चोलः कुत्र वर्तते?
२.    वह तो धोती ही में लिपट रही है।
स तु शाटिकायाम् एव लग्नः।
३.    रेशमी और ऊनी कपड़ा भजन पूजा में अच्छा होता है।
क्षौमं और्णं च वसनं भजनपूजादिषु प्रशस्तं भवति।
४.    यह पर्दा यहां क्यों लगाया है।
किमर्थम् आरोपिता एषा जवनिका अत्र?
५.    कपास से रुई निकलवाकर और उसे कटवा कर बहुत तरह के कपड़े बनाए जाते हैं ।
कार्पासात् तूलं शोधयित्वा तर्कयित्वा च बहुविधानि वस्त्राणि विरच्यन्ते (निर्मीयन्ते)।
६.    कोई रंगरेज बुलाकर ग्यारह ओढ़ने अलग-अलग रंग के रंगने के लिए दो।
कञ्चिद् रञ्जकम् आहूय एकादशशाटिकाः पृथक् पृथक् वर्णारञ्जनार्थे प्रयच्छ।
७.    आप कौन-कौन से रंग चाहते हैं ।सिर्फ उसके नाम ही ले दीजिए वह उसी रंग के हो जाएंगे। बहुत अच्छा।
भवान् काँस्कान् वर्णान् अभिलषति? तेषां नामान्येव केवलं ब्रवीतु। तास्तु तद्वर्णा एव भविष्यन्ति। वरम्।
८.    एक नीली दूसरी काली तीसरी पीली चौथी लाल पांचवी बैगनी छठी गुलाबी सातवी नारंगी आठवी पूजा नवी हरि दसवीं केसरिया ग्यारहवीं कपूरिया वगैरह।
एका नीला। द्वितीया कृष्णा। तृतीया पीता। चतुर्थी रक्ता। पञ्चमी नीललोहिता। षष्ठी पाटला। सप्तमी कौसुम्भी। अष्टमी पलाण्डुवर्णा। नवमी हरिद्वर्णा। दशमी केशरवर्णा। एकादशी कर्पूरवर्णा। चेति।
९.    सेमल की रूई और आक की रुई से भरा हुआ तकिया या बिछौना गर्म और मुलायम होता है।
शाल्मलितूलेन अर्कतूलेन भृतमुपबर्हणम् आस्तरणम् वा उष्णं कोमलञ्च भवति।

अध्यायाः-१. देहावयवविशेषाः

शब्दावलिः


मनुष्य = पुरुषः, नरः, मर्त्यः, पूरुषः
बालक = बालः, शिशुः, अर्भकः
स्त्री = नारी, अङ्गना, अबला, वामा, योषित्, [स्त्री]
बाँझ = वशा, वन्ध्या
चोटी = शिखा, वेणिः(णी), धम्मिलः, चूडा, कबरी
बाल = केशः, कुन्तलः, कचः, चिकुरः
रोम = रोमन्, लोमन् [न॰], तनूरुहः
मूँछ = गण्डलोमन् [न॰], गुम्फः
दाढी = श्मश्रु [न॰], कूर्चम्, मुखरोमन् [न॰]
सिर = शिरः [न॰], शीर्षम्, मूर्धा [पुं॰] मौलिः, मस्तकः(कम्)
खोपड़ी = कपालः(लम्), कर्परः, शिरोस्थि [न॰]
माथा = ललाटम्, मस्तिष्कम्, भालपट्टम्, पटलम्
भौं = भ्रूः, भ्रूलता
आँख = चक्षुः [न॰], नेत्रम्, नयनम्, अक्षि [न॰]
नाक = नासिका, घोणी, गन्धज्ञा, नासा
मुँह = वक्त्रम्, आननम्, मुखम्, तुण्डम्
दाँत = दन्तः, रदः, दशनः, दंष्ट्राजम्भः
मसूड़े = दन्तमांसम्
जीभ = जिह्वा, रसना, रसज्ञा
तालुआ = तालु [न॰], काकुदम्
फ़ेफ़ड़ा = फुस्फुसम्
डाढ़ = दंष्ट्रा
हलक = कण्ठः, गलः, फकः, निगरणः
जवान = युवा [पु॰], तरुणः
बूढ़ा = वृद्धः, स्थविरः,
कान = कर्णः, श्रोत्रम्
कान का मैल = कर्णकिट्टम्, कर्णमलम्
ठोड़ी = चिबुकम्, हनुः [पु॰, स्त्री॰]
गर्दन = ग्रीवा, गलः, कन्धरः, शिरोधिः
कन्धा = स्कन्धः, अंसः
पीठ = पृष्ठम्, पृष्ठदेशः
कमर = कटिः, श्रोणिः(णी) [स्त्री॰]
चूतड़ = नितम्बः
बाँह = दोः [पु॰], बाहुः, भुजः
नाड़ी = स्नायुः [स्त्री॰], शिरा, धमनिः, मांसपेशी
हाथ = हस्तः, पाणिः, करः, पञ्चशाखः
कोहनी = कर्परः, कफ(फो)णिः
उंगली = अंगुलिः(ली)
अंगूठा = अङ्गुष्ठः
चार उंगलियों के नाम = तर्जनी, मध्यमा, अनामिका, कनिष्ठिका
हथेली = करतलः(लम्)
नाखून = नखः(खम्), कररुहः, नखरः(रम्)
शरीर = कायः, देहः, शरीरम्, वपुः [न॰], गात्रम्
त्वचा = चर्म [न॰], त्वक् [स्त्री॰]
हड्डी = कीकसम्, कुल्यम्, अस्थि [न॰]
मांस = पिशितम्, मांसम्, पललम्, क्रव्यम्
चरबी = मेदः [न॰], वसा, वपा
हड्डी के भीतर की चरबी = मज्जा, सारः
रक्त = रुधिरम्, असृक् [न॰], अस्रम्, रक्तम्
कलेजा = युङ्क्तम् (क्ता), अग्रमांसम्
लार = सृणिका, स्यन्दिनी, लाला
पैर की घुट्ठी = घुटिके, गुल्फौ
जंघा का ऊपरी हिस्सा = ऊरुः, सक्थि [न॰]
मूत = मूत्रम्, प्रस्रावः
मल = पुरीषम्, गूथम्, विष्ठा, शकृत् [स्त्री॰]
पुरुष का वीर्य = शुक्रः [पु॰], वीर्यम्, रेतः, बीजम्
स्त्री का वीर्य = रजः, पुष्पम्, आर्तवम्
अंडकोष = मुश्कः, वृषणः
कुचा = कुचः, स्तनः
मन = मनः [न॰], मानसम्, चित्तम्, चेतः [न॰]
हृदय = हृदयम्, हृत्,
मूत्राशयः = वस्तिः
गुदा = गुदम्, अपानम्, पायुः [पु॰], मलद्वारम्
बुद्धि = बुद्धिः, मनीषा, धिषणा, प्रज्ञा, शेमुशी, धीः
पेट = उदरम्, जठरम्, तुन्दम्, कुक्षिः, नाभिः(भी), उदरावर्तः
आँते = अन्त्राणि
लिंग = लिङ्गम्, उपस्थः, शिश्नः, मेढ
योनी = योनिः, भगः(गम्)
पैर = पादः, पदम्, चरणः(णम्), अङ्घ्रिः
पस्से = प्रसृतिः
चुटकी = छोटिका
मुक्का मुट्ठी = मुष्टिका
छिनार = कुलटा, पुँश्चली, बन्धकी
विधवा = विश्वस्ता, विधवा, रण्डा
सखी = आलिः, वयस्या
सुहागिन = पतिवर्त्नी, सभर्तृका
दूती = दूतिः, सञ्चारिका
वेश्या = वारस्त्री, वाराङ्गना, गणिका
खाविन्द = धवः, पतिः, भर्ता
जार, लबार = जारः, उपपतिः
जेर = उल्बम्, जरायुः, गर्भाशयः
सोबर = सूतिगृहम्
गर्भ = गर्भः, भ्रूणः (कुक्षिस्थप्राणिनः नाम)
मानता है = मन्यते
लाता है = आनयति, आहरति, आवहति, प्रापयति
काजल लगाता है = कज्जलं निदधाति, नियोजयति, अनक्ति
सूँघता है = जिघ्रति
थूकता है = ष्ठीव्यति, निष्ठीवति
निगलता है = ग्रसते, निगिरति
डकारता है = उद्गिरति
छींकता है = क्षौति, क्षवथुं करोति
कै करता है = वमति, उद्वमति
नाक साफ करता है = नसः मलं त्यजति
खकारना, खाँसता है = कासते, क्षौति
छूता है = स्पृशति
हँसता है = स्मयते, ईषद्धसति, मन्दस्मितं करोति
चिपटता है = आश्लिष्यति, आलिङ्गनं करोति, सज्जति
पेशाब करता है = मेहति, मूत्रयति-ते
विशाजाता है = पुरीषमुत्सृजति, हदते
स्त्रीप्रसंग करता है = अभिगच्छति, सङ्गच्छते, मैथुनं करोति
भोजन करता है = आत्त, प्रसत, खादति, अश्नाति, भक्षयति, भुङ्क्ते, अभ्यवहरति
नहाता है = स्नाति, मज्जति, गाहते,
कुल्ला करता है = गण्डूषं करोति
चखता है = आस्वादते, लेढि
पकड़ता है = गृह्णाति, गृह्णीते, धरति, धारयति, बध्नाति
लेता है = स्वी/अङ्गीकरोति, गृह्णाति
उवटन करता है = उद्वर्तनं/ उत्सादनं करोति/कुरुते, अभ्यनक्ति
कसरत करता है = व्यायच्छति
कुस्ती करता है = मल्लयुद्धं करोति, बाहू बूहुप युध्यति
चलता है = चरति, चलति, व्रजति, प्रक्रमति-ते
आता है = आगच्छति, आयाति
सोता है = स्वपति, शेते, निद्राति
जागता है = जागर्ति, प्रविबुध्यते, निगॉद्रां त्यजति
सीटी बजाता है = शीशशब्दं करोति
मारता है = हन्ति प्रहरति ताडयति अभिहन्ति
लात मुक्का मारता है = लत्तया, पादेन मुष्टिना हन्ति, ताडयति, युध्यते, प्रहरति
खोदता है = खनति (भूमिं) अवदारयति, भिनत्ति
मरता है = म्रियते, प्राणांस्त्यजति,
पहनता है = परिधत्ते
उतारता है = अवतारयति, अपनयति
करता है = करोति, विदधाति
गाली देना, व बुरा कहता है = शपति-ते, अभिशंसति, शापं ददाति, आक्रोशति, गर्हयते
आशीर्वाद देता है = आशास्ते, आशि, दताति-ते, अभिनन्दति
डूबता है = निमज्जति, मज्जयति
अभिमान करना- विकत्थते दृप्यति
तर्पण करता है = तर्पयति
हवन करता है = जुहोति
रोकता है = अवरुणद्धि
जप करता है = जपति
कानाफूसी करता है = कर्णे जपते
शुरूकरता है = प्रारभते, उपक्रमते, प्रक्रमते
रोता है = रोदिति, विलपति, आक्रन्दति अश्रूणि पातयति
हँसी करता है = उपहासं करोति, उपहसति
आसाकरता है = आशापयति, आदिशति
आज्ञा देता है = अनुमन्यते, अनुजानाति, अनुमोदते, अनुजानीते
घूमता है = परिभ्रमति, पर्यटति
घुमाता है = भ्रामयति
बहस करता है = विवदते
भागना, दौड़ता है = पलायते, धावति-ते, अपक्रमति-ते, क्राम्यति, विद्रवति, परैति, अपधावति, सरति
काँपता है = कम्पते, वेपते
नाचता है = नृत्यति, नटति
डरता है = बिभेति, सं-वि-वस्यति, उद्विजते
घबराता है = मुह्यति
साफकरता है = शोधयति, मार्ष्टि, मार्जयति [प्रे॰]
तलाक देता है = त्यजति, निराकरोति
डाह करता है = असूयते, ईर्ष्यति, चतुर्थ्या सह परोत्कर्षं न सहते

वाक्यानि-१


पृ. ५,६
१.    पुरुष अपनी बुद्धि से अत्यंत बलवान् सिंहादि जीवो को भी वश में कर लेता है।
पुरुषः स्वबुद्ध्या अतीवबलवतोऽपि सिंहादीन् जीवान् वशमानयति।
२.    स्त्री को चाहिए कि पति की सेवा करने वाली हो और उसको ही ईश्वर तुल्य माने।
योषित् पतिभक्ता भवेत्। तमेव चेश्वरतुल्यं मन्येत।
३.    माधव की बड़ी भारी चोटी है। तू भी ऐसी ही रख।
अस्ति अतीवदीर्घो धम्मिल्लो माधवस्य। त्वमपि एतादृशं स्थापय।
४.    कृष्ण दत्त के बाल मुलायम है।
कृष्णदत्तस्य केशाः सुकोमलाः सन्ति।
५.    भोजदेव की बाल बड़े कड़े हैं।
भोजदेवस्य चिकुराः तु अतीवप्रखराः सन्ति।

पृ. ६
६.    तुम्हारे देह हे बाल और दाढ़ी लोहरी है।
सन्ति लोहितवर्णानि तव देहलोमानि श्मश्रूणि च।
७.    स्त्रियों के मुँह पर मूछें नहीं होती है।
स्त्रीणां गण्डस्थले गण्डलोमानि न भवन्ति।
८.    बहुत से गोरे दाढ़ी मूँछ नहीं रखते।
बहवो गुरण्डाः श्मश्रुगुम्फौ न दधति।
९.    गोविंद देव का सिर बुढ़ापे से कांपता है।
गोविन्ददेवस्य शिरः वार्धक्यात् कम्पते।
१०.    कृष्ण दत्त ने रामदास के सिर में ऐसी लाठी मारी जिससे उसकी खोपड़ी फूट गई।
कृष्णदत्तेन रामदासमूर्ध्नि ईदृक् यष्टिप्रहारः कृतः येन तत्कपालो भग्नः।
११.    नारायण का माथा बड़ा चौड़ा है इसलिए वह धनवान है।
नारायणस्य मस्तिष्कं अतीव विपुलमत एव स धनाढ्यः।
१२.    केशव दत्त का भी भौं चलाना तो देखो।
केशवदत्तस्य भ्रूचालनं तु पश्य।
१३.    आंखों के बिना जीने से क्या?
विनाक्षिभ्यां किं जीवितेन।
१४.    माधव की नाक तोते की सी दिखाई देती है।
माधवस्य नासिका शुकनासेव दृश्यते।
१५.    उसके मुंह में बहुत से छाले हैं।
तस्य मुखे बहवो विस्फोटका विद्यन्ते।
१६.    गोविंद प्रतिदिन दातून करता है। इसीलिए उसकी दांतो ही कतार बड़ी उजली है।
गोविन्दः प्रत्यहं दन्तधावनं करोति। अत एव तस्य दन्तपङ्क्तिरपि विशुद्धा।
१७.    जीव को जीभ से ही रस का ज्ञान होता है।
जिह्व्येव रसज्ञानं भवति जीवानाम्।
१८.    देवदत्त आंखों में काजल लगा लो।
देवदत्त, अक्ष्णोः कज्जलं निधेहि।
१९.    कृष्ण अपनी नाक से फूल सूँघता है।
कृष्णः स्वनसा पुष्पाणि जिघ्रति।
२०.    देखो, सांप आपके सामने चूहे को निगलता है।
सर्पो भवतां समक्षं मूषकं ग्रसत इति पश्यत।
२१.    दुष्ट नाक क्यों नहीं साफ करता।
दुष्ट, नसःमले कथं न त्यजसि क्षालयसि?

पृ. ७
१.    तालु से बोले जाने वाले अक्षर तालव्य होते हैं।
तालुना प्रोच्यमानाः वर्णा तालव्या भवन्ति।
२.    हिंसक जीवों की दाढ बहुत मजबूत और पैनी होती है ।
श्वापदानां दंष्ट्राः अतीव दृढा निशिताश्च भवन्ति।
३.    मगरमच्छ बेहलक होता है यह सुना जाता है, क्योंकि वह जीवों को पकड़ के एक साथ निगल जाता है।
नक्रः निर्गलो भवति इति श्रूयते। यतः स जीवानाक्रम्य युगपदेव निगिलति।
४.    आज तू बहुत ही खांस रहा है इसका क्या कारण है?
अद्य त्वमतीव काससे। इत्यत्र किं कारणम्?
५.    कल मैंने दही खाया था ।यही कारण होगा।
ह्यः मया दधि भक्षितम्। एतद्धि कारणं भवेत्।
६.    देवदत्त कानों से नहीं सुनता है, तो क्या वह बहरा है ? और क्या।
देवदत्तः कर्णाभ्यां यथावन्न श्रुणोति। तर्हि स किं बधिरः? आम्। अथ किम्। [बाढम्]
७.    हनुमान की थोड़ी बड़ी लंबी चौड़ी थी ।
हनूमतः चिबुकं अत्यायतम् आसीत्।
८.    गोवर्धन की गर्दन बहुत बड़ी और शंख की सी है ।
गोवर्धनस्य कन्धरा अतीव दीर्घा शङ्खाकृतिश्च विद्यते।
९.    शूरवीरों के कंधे बड़े ऊंचे होते हैं ।
शूराणां स्कन्धौ अत्युन्नतौ भवतः।
१०.    भीमसेन कुंती सहित चारों भाइयों को अपनी पीठ पर चढ़ाकर सुरंग द्वारा लाखा भवन से बाहर निकल गया ।
भीमसेनः कुन्त्या सह चतुरोऽपि भ्रातॄन् स्वपृष्ठमारोप्य सुरङ्गया लाक्षाभवनात् बहिः निःसृतः।
११.    नर्तक अपनी कमर में कौंधनी बांधकर नाचता है ।
नर्तकः स्वकट्यां नितम्बस्योपरि क्षुद्रघण्टिकां बद्ध्वा नृत्यति।
१२.    स्त्री का रज और पुरुष का वीर्य मिलकर संतति उत्पन्न होती है।
स्त्रियाः रजः पुरुषस्य शुक्रो मिलित्वा सन्ततिरुद्भवति।

पृ. ८
१.    श्री राम के भुजदंड के प्रताप से दुष्ट डरते हैं।
श्रीरामस्य दोर्दण्डप्रतापेन दुष्टाः त्रस्यन्ति।
२.    वह हाथ से मुझे छूता है ।
स हस्तेन मां स्पृशति।
३.    हकीम जी मेरे देह में कुछ हलचल है, कृपा कर नाड़ी तो देखिए।
भिषग्वर, मम देहस्य अस्वास्थ्यं वर्तते। कृपया नाडिं तु परीक्षस्व।
४.    जब उसने मुझ बेकसूर को भी कोहनी से मारा तब मैंने उसको लात मारी ।
यदा स मां निर्दोषमपि कूर्परेण अताडयत् तदा अहं तं लत्तया प्राहरम्।
५.    क्या तुम अंगुलियों के नाम भी जानते हो?
किं त्वं अङ्गुलिनां नामानि अपि वेत्सि?
६.    जानता हूं। तुम भी सुनो -पहला तो अंगूठा, दूसरी तर्जनी, तीसरी मध्यमा ,चौथी अनामिका और पांचवी कनिष्ठिका।
वेद्म्ययम्। त्वमपि श्रुणु। प्रथमः तु अङ्गुष्ठः। द्वितीया तर्जनी। तृतीया मध्यमा। चतुर्थी अनामिका। पञ्चमी कनिष्ठिकेति।
७.    भाग्य उल्टा होने पर हाथ में आई हुई चीज भी नष्ट हो जाती है।
दैवप्रातिकूल्ये करतलगतमपि वस्तु नश्यति।
८.    मनुष्य अपने देहों की रक्षा करें क्योंकि यही धर्म कर्म के हेतु है ।
मनुष्याः स्ववपूंषि रक्षेयुः यत एतान्येव धर्मकर्महेतूनि सन्ति।
९.    उसकी खाल बड़ी कड़ी है हिंसक जीवों से भी फाड़ी नहीं जा सकती।
तस्य त्वक् अतीव कठिना। श्वापदैरपि भेत्तुं न शक्यते।
१०.    रस ,लोह,मांस, चरबी, हाड़, मज्जा और वीर्य से 7 देह की धातु है ।
रस-शृङ्ग-मांस-मेदो-अस्थि-मज्जा-शुक्राणि इति सप्त देहस्था धातवः।
११.    नाई को बुलाकर इस मानस के बाल कटवाओ।
नापितम् आहूय अस्य बालस्य कररुहान् कर्तय।
१२.    इसका हिम्मत बहादुर दिल दुःख की दशा में भी नहीं घबराता है।
अस्य साहसिकं मनः विषमावस्थायामपि न मुञ्चति।

पृ. ९
१.    दामोदर दास की बुद्धि सराहनीय है। जो 16 वर्ष में m.a. परीक्षा में पास हुए ।
सुश्लाघ्या प्रज्ञा दामोदरदासस्य यः षोडशतमेऽब्दे मास्टराफ् आर्ट्स् इति परीक्षायाम् उत्तीर्णो अभवत्।
२.    शंकर दत्त का पेट तो बड़ा है परंतु ज्यादा नहीं खाता।
शङ्करदत्तस्य उदरं तु पृथु, परं स अधिकं न भुङ्क्ते।
३.    गोपी वल्लभ की टूंडी बड़ी गहरी है।
गोपीवल्लभस्य नाभिः अतीव गम्भीरा।
४.    वह हर रोज प्रातः काल ही नहाता है।
स प्रतिदिनं प्रत्यूष एव स्नाति।
५.    मनुष्य भोजन के पीछे 16 कुल्ले करें ।
जनः भोजनान्ते षोडशगण्डूषाः कुर्यात्।
६.    कृपा करो और यहां से जल्दी जाओ।
कृपां कुरु। अतः शीघ्रं गच्छ च।
७.    यह शहद हथेली पर रखकर उंगली से चाटता है ।
स सारथं करतले धृत्वा अङ्गुल्या लेढि।
८.    मनुष्य पाखाना गिरने के बाद ढेले बगैर से गुदा साफ करें, और फिर जल से
जनो मलत्यागानन्तरं लोष्ठादिना गुदं परिमार्जयेत्। ततो जलेन च।
९.    बड़े जोर से न पादे और ना रोके।
नोच्चैरपानवायुं मुञ्चेत् न व अवरुध्यात्।
१०.    उसके मुंह पर बहुत सी फुंसी है।
तस्य मुखे बहवः पीपिका विद्यन्ते।
११.    श्री राम का शरीर सर्व लक्षण संपन्न है ।
श्रीरामस्य शरीरं सर्वलक्षणसम्पन्नमस्ति।
१२.    उसकी जाघ केले के खंभों की तरह है ।
तस्याः ऊरू कदलीस्तम्भवत् स्तः।
१३.    मेरी परियां में बैल ने लात मारी ।
मम गुल्फे वृषभेण पादप्रहारः कृतः।
१४.    श्रीमान गुरु जी के चरणकमलों को नमस्कार हो।
नमो नमः श्रीमद्गुरुचरणकमलेभ्यः।
१५.    मित्र! बहुत दिनों में देखा है आओ मुझसे मिलो।
मित्र, चिराद् दृष्टोसि। एहि, मामाश्लिष।
१६.    इस धड़े को पकड़ो नहीं तो जमीन में गिर पड़ेगा ।
इमं घटं गृहाण। नोचेते अयं पृथिव्यां पतिष्यति।
१७.    इस बालक के मुख से बड़ी लार बहती है।
अस्य बालस्य मुखात् महती लाला वहति।

पृ. १०
१.    इस सीक को लाकर मेरे कान का मैल निकालो
इमां शलाकामादाय मम कर्णकिट्टं निष्कासय।
२.    हकीम रोग हो जांच के लिए नाड़ी, मल, और मूत्र की जांच करते हैं ।
वैद्याः रक्तपरीक्षार्थं नाडीं मलमूत्रञ्च परीक्षन्ते।
३.    मनुष्य को चाहिए कि वीर्य को बड़े जतन से रक्षा करे।
जनः शुक्रं यत्नेन परिरक्षेत्।
४.    बिना अण्डकोशो के घोड़ी अश्वा कहलाते हैं
अवृषणा अश्वा अश्वेति कथ्यन्ते।
५.    मोहनी नाम की स्त्री अपने जोल्लो को दूधियों से दूध पिलाती है।
मोहिनी नाम्नी स्त्री स्वयमजौ कुचाभ्यां स्तन्यं पाययति।
६.    उसके वस्ती प्रदेश में बड़ी तकलीफ है। डॉक्टर को दिखाओ।
तस्य वस्तिप्रदेशे महती वेदना वर्तते। वैद्यं प्रदर्शय।
७.    माता ब्याह के वक्त बेटे का उबटन करती है।
माता विवाहसमये पुत्रस्योद्वर्तनं करोति।
८.    गोविंद व्याकरण पढ़कर अब का व्याकरण आदि पढ़ता है ।
गोविन्दो व्याकरणमधीत्याधुना काव्यादीन् पठति।
९.    उसने अजीर्ण में खा लिया, इसलिए उल्टी कर दी।
सोऽजीर्णे अभुङ्क्त, अत एवोदवमत्।
१०.    जो रोज कसरत करता है ,वह हमेशा चंगा रहता है ।
यो नित्यं व्यायच्छति (व्यायामं करोति) स सदैव स्वस्थो वर्तते (आस्ते) (भवति)।
११.    आज मेले में बहुत से मल्ल कुश्ती लड़ेंगे सो जरूर ही देखना चाहिए।
अद्य महोत्सवे बहवो मल्लाः मल्लयुद्धं करिष्यन्ति तदवश्यमेव द्रष्टव्यम्।
१२.    घोड़ा अच्छा चलता है।
साधु विक्रमते वाजी।
१३.    जो मेरे साथ चले वह आओ।
यो मया सह चलतु स आगच्छतु।

पृ. ११
१.    आजकल के बहुत से लोग अपनी तुच्छ बुद्धि की युक्तियों से मूर्खों के साथ बहस करते हैं।
आधुनिका बहवो जनाः स्वक्षुद्रबुद्धियुक्तीः पुरस्कृत्य अपण्डितः सह विवदन्ते।
२.    जहां इनकी असलियत को जानने वाले पंडित हैं वहां से तो भाग जाते हैं।
यत्र तन्मर्मशाः पण्डिताः विद्यन्ते, ततस्तु परिद्रवन्ति।
३.    क्या यह मदन मोहन सोता है?
किमयं मदनम्मोहनः स्वपिति? शेते।
४.    नहीं अभी तो जागता है।
न अद्यापि तु जागर्ति।
५.    वहां सीटी कौन बजाता है, उसे यहां लाओ मैं मारूंगा ।
कः तत्र शीश्-शब्दं करोति। तम् अत्र आनय। ताडयिष्यामि अहम्।
६.    भाई! देवदत्त ने मुझको मुकेश से मुक्के से मारा और मैनी उसको लात से मारा।
भ्रातः, देवदत्तो मां मुष्टिना ताडयेत्। अहं च तं लत्तया प्राहरम्।
७.    रास्ते में गड्ढा कभी ना खोदो। जो खो देता है वही गिरता है यह प्रसिद्ध है ।
मार्गे कदापि गर्ते न खन। यः खनति स एव पततीति प्रसिद्धम्।
८.    अक्सर जीवों के कलेजे और हृदय में ज्यादा चर्बी होती है।
प्रायो जीवानां बुक्कायां हृदये चाधिका वसा भवति।
९.    प्यारे आज नए कपड़े पहनो ।
प्रिये, अद्य नूतनानि वस्त्राणि परिधत्स्व।
१०.    आपके गांव में कल कौन मरा?
भवतां ग्रामे ह्यः कोऽम्रियत।
११.    एक बूढ़ा कुम्हार मर गया ,यह सुना है ।
एको वृद्धो कुलालः प्राणान् अत्यजदिति श्रुतम्।
१२.    सोबर में मत जाओ।
सूतिगृहे मा गच्छ।
१३.    यह कौन छींकता है? यह नारायण है और कोई दूसरा नहीं है।
कोऽयं क्षौति? नारायणोऽयं न कोऽप्यपरः।
१४.    यह घोड़ा बहुत से बोझ से लदा हुआ दिखाई देता है ।इसका बोझ उतारो।
बहुभाराक्लान्तोऽयम् अश्वो दृश्यते। अस्य भारमवतारय।
१५.    खोटी स्त्रियां अपने पुरुषों को छोड़कर जारों से स्नेह रखती हैं।
पुंश्चल्यः स्वपतीन् हित्वा जारान् भजन्ते।

पृ. १२
१.    देखो बंदर तालाब में कैसे तैरते हैं।
वानराः तडागे कथं प्लवन्त इति पश्य।
२.    जो मनुष्य जल में तैरना नहीं जानता वह गहरे पानी में जरूर ही डूब जाता है।
यो जनो जलप्लवनं न जानाति, स गम्भीरजले अवश्यमेव निमज्जति।
३.    जेर में लिपटा हुआ गर्भ पेट में ही माता के खाए हुए अन्न के रस से पुष्ट होता है।
उल्वेनावृतो गर्भः जठर एव मातृखादितेन अन्नरसेन पुष्यति।
४.    देवदत्त देवताओं के लिए रोज हवन करता है।
देवदत्तो देवानुद्दिश्य नित्यं जुहोति।
५.    आजकल के महाशय इस हवन को पवन शोधन के लिए ही कहते हैं, परंतु पहले के लोग नहीं, उनका आपस का भेद तो देखो।
आधुनिका महाशया एतद्धवनं पवनशोधनार्थम् एव वदन्ति, न तु पूर्वे। पश्यत, तेषां परस्परभेदम्।
६.    जो हवा शुद्ध करने ही के लिए हवन होए तो अपने कपोलकल्पित ग्रंथों में हवन मंत्रों से क्या?
यदि पवनशुद्ध्यर्थमेव हवनं स्यात्तर्हि स्वकपोलकल्पितग्रन्थेषु हवनमन्त्रैः किम्। एतत् चिन्त्यम्।
७.    यह ख्याल करने की बात है ।
केयं इ
८.    यह कौन है? यह मेरी वँहदोली है। क्या यह सुहागिन है? या विधवा ।
केयम्? इयं ममालिः। किमियं पतिवन्ती विधवा वा।
९.    आस्तिक लोक देवता और पितृ लोगों को तर्पण करते हैं।
आस्तिकाः देवान् पितॄँश्च तर्पयन्ति।
१०.    गणेशदत्त को बुलाओ।
गणेशदत्तमाकारय।
११.    वह तो संध्या करता है।
स तु सन्ध्यामुपास्ते।
१२.    सिर्फ अपने शास्त्रों के ना जानने वाले अंग्रेजी फारसी जबान के जानने वाले फिजूल बकवाद करते हैं।
केवलम् अविदितस्वशास्रा इङ्ग्लिशपारसिकभाषावेत्तार एष वृथा विकथ्यन्ते।

पृ. १३
१.    इसकी आदत बहुत खराब है। यह हमेशा दूसरों की बुराइयों को दूसरों के कानों में कहा करता है।
अस्य प्रकृतिस्तु अतीव दुष्टा। अयं सर्वदा परदोषान् परेषां कर्णे जपति।
२.    क्या वारांगना भी गर्भधारण करती है?
किं वारस्त्रियोऽपि गर्भं धारयन्ति?
३.    वह महामृत्युंजय का जाप अरिष्ट निवारण करने के लिए शुरू करता है।
स मृत्युञ्जयस्य जपं अरिष्टनिवृत्तय आरभते।
४.    दूतियों का क्या लक्षण है? ना मालूम ।
दूतीनां किं लक्षणं न जाने।
५.    यह आपका सेवक मौजूद है ,मुझे हुक्म दीजिए मैं क्या करूं?
एषोऽहं तव सेवकः। आज्ञापय मां किमहं करोमीति।
६.    यह कौन रोती है? कोई भूखी भिखारिन है।
केयं रोदिति? अस्ति काचित् क्षुधार्ता भिक्षुकी।
७.    बालक उसकी हंसी करते हैं ।
बालकाः तामुपहसन्ति।
८.    बहुत से भिखारी एक ही दिन में बहुत से गांव में भीख के लिए घूमते हैं।
बहवो भिक्षुकाः एकस्मिन्नेव दिने बहुषु ग्रामेषु भिक्षार्थं पर्यटन्ति।
९.    मैंलनिकाला कान का मैल निकालता है ।
कर्णं कर्णमलनिस्सारिता कर्णपित्तं निष्कासयति।
१०.    अब्दुल्ला खान मुसलमान ने कल अपनी स्त्री को तलाक दे दी।
अब्दुल्लाखाभिदो यवनः ह्यः स्वस्त्रियं निराकरोत्।
११.    पांच महायज्ञ नीचे के श्लोक में दिखाए हैं
पञ्चमहायज्ञा निम्नश्लोके प्रदर्शिता।
१२.    अध्यापन (पढ़ाना) ब्रह्मयज्ञ, तर्पण -पितृयज्ञ ,होम-भूतयज्ञ,बलि-भौतयज्ञ, अभ्यागतपूजन –नृयज्ञ।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमोदैवः बलिर्भौतो नृयज्ञोऽतिथिपूजनम्।
१३.    परंतु यह साफ नहीं है मेहरबानी कर इसको आप खुलासा करो यह किसी शिष्य की किन्हीं गुरुओं के लिए कथन है। गुरु- सुनो ,चेला- सुनता हूं।
अस्ति तु। परञ्चैषा न स्पष्टा। कृपया स्पष्टीकुर्वन्तु। भवन्त इति कस्यचित् शिष्यस्य काचिद् गुरुं प्रत्युक्तिरियम्। श्रूयताम्। शिष्यः- श्रुणोमि।

परिचयः

व्यावहारिकसंस्कृतप्रबोधः

प्रथमद्वितीयभागौ
संस्कृतविद्यागहनारण्यप्रविविक्षूणां संस्कृतसँल्लापाभिलाषिणाञ्च उपकारार्थं सुखानन्दत्रिपाठिना व्यरचि।
पण्डित सुखानन्द त्रिपाठी, अलीगढ
काशीप्रेस्, बनारस, १९१५

https://archive.org/details/in.ernet.dli.2015.405654

https://archive.org/download/in.ernet.dli.2015.405654/2015.405654.Vyavaharik-Sanskritprabodh.pdf


पुस्तकविशेषाः-
१.    संस्कृत-पदानां लिङ्गोऽपि दत्तः
२.    एकस्य हिन्दीशब्दस्य अनेकानि संस्कृतपदानि दत्तानि।
३.    तान् शब्दानुपयुज्य वाक्यानि निर्मितानि।
४.    तेषां कल्पनं दैननदिनजीवनादेव कृतम्। वाक्यानां व्यावहारिकतया भाषायाः सहजस्वरूपमेवावगम्यते।
५.    यत्र वाक्ये भावप्रकटनम् अन्यथा कर्तुं शक्यते, ,तत्र कोष्ठकेषु विकल्पोऽपि दत्तः।
६.    कदाचित् उत्सुकतायै संवादा अपि वाक्यनिचयेषु न्यस्ताः।
७.    सन्धयः यावच्छक्ति प्रवाहे तथैव निक्षिप्ताः। समासास्तु प्रायः अल्पाः व्यावहारिकत्वस्य प्राधान्यात्।