Monday, July 9, 2018

अध्यायः-२. वस्त्रविशेषाः

शब्दावलिः


कपास = पिचुः, पुं तूलः कार्पासः
वसनम् अंशुकम् वासः न. चैलम्
पगड़ी = उष्णीशं, शिरस्त्राणम्, शिरस्कम्,
टोपी = शिरोवेष्टनम्
दुपट्टा = उत्तरीयः
गलबन्ध = गलबन्धनांशुकम्
कुर्ता कोट् = पंचरुः निचोलः
अंगरखा = अङ्गरक्षणी
धोती = अधोवस्त्रम्
पाजामा = जङ्घात्राणम्
कमरबन्ध = कटिसूत्रम्
मोज़े = पादत्राणम्
रज़ाई दुलाई = नौशालः,
चादर = उत्तरच्छदः, शय्याच्छादः-नम्, प्रच्छदः
पटा = परिकरः
तकिया = उपबर्हणम्, उपबर्हः, उपधानम्
रुमाल = करवस्त्रम्
जांघिया = जङ्घावस्त्म्
लोई कम्बल = रल्लुकः, कम्बलः
लहँगा = चण्डातकम्--कः
आँगी = चोलः
ओढना, साड़ी = शाटिका
रेशमी = कौशिकम्, क्षौमं, दुकूलम्, कौशाम्बरम्
परदा = जवनिका, तिरस्करिणी
रंग = वर्णः, रागः, रङ्गः
नीला = नीलः श्यामः
काला = कृष्णः, कालः, असितः
पीला = पीतः, पीतलः, हरिद्राभः
लाल = रक्तः, लोहितः, शोणः
भूरा सफेदः = श्वेतः, शुक्लः, धवलः, सितः
बैंगनी = धूर्मः, धूमलः, नीललोहितः
गुलाबी = पाटलः, जपसवर्णः
नारंगी = पिच्छिलः, कौसुम्भी-भः
प्याजू = पलाण्डुवर्णः
हरा = हरिद्वर्णः, हरित्
केसरिया = केशरवर्णः, कुङ्कुमवर्णः
कपूरिया = कर्पूरवर्णः
घुसता है = प्रविशति
सीता है = विनिसीव्यति
उठना, खड़ा होता है = उत्तिष्ठति, अवतिष्ठति
बिछाता है = सं-आ-परिसतॄणाति
खरीदता है = क्रीणाति, क्रीणीते
बेचता है = विक्रीणाति, विक्रीणीते
काटता है = कर्तति, कर्तयति (प्रे॰)
कातता है = वयति, तन्तून् करोति, सृजति
बुनता है = वयति-ते, गुम्फति, विरचयति
बैठता है = तिष्ठति, आस्ते, निषीदति, उपविशति
रंगता है = रञ्जयति


वाक्यानि


पृ. १६
१.    कचहरी में बिना पगड़ी का कोई भी आदमी नहीं घुसता है ।
अधिकरणे अनुष्णीषः कश्चिदपि जनो न प्रविशति।
२.    मेरी टोपी कहां गई उसे ढूंढ कर यहां लाओ।
मम शिरस्त्राणं कुत्र गतम्? तदन्विष्यामहे।
३.    मेरा दुपट्टा तो फूटी से उतार दो।
मम उत्तरीयं नागदन्ताद् अवतारय।
४.    जाड़े के मौसम में गुलूबंद बहुत सुख दायक होता है ।
शीतर्तौ शिरोधरांशुकं अतीव सुखप्रदं भवति।
५.    कल मैं दो कुर्ते सिलवाऊंगा ।
श्वोऽहं द्वौ कञ्चुकौ सेवयितास्मि।
६.    क्या आपके पास मेरी धोती है? नहीं तो कैसे नहाऊं।
किं तव सन्निधौ मम अधोवस्त्रम् अस्ति? न। तर्हि कथं स्नायाम्?
७.    तुम्हारे पाजामें में तो कमरबंद भी नहीं है।
तव जङ्घात्राणे तु कटिसूत्रमपि नास्ति।
८.    यह लो मैं देता हूं। मोजे भी पहन लो।
अहं ददामीदं गृहाण। पादत्राणे अपि परिधत्स्व।
९.    शूरवीर कौन लोग फीता बांधकर लड़ाई के लिए खड़े होते हैं ।
शूराः परिकरं बध्वा युद्धार्थम् उत्तिष्ठन्ति।
१०.    रात में ओढ़ने के लिए चादर लाओ।
रात्रौ परिधानार्थम् उत्तरीयम् आनय।
११.    खाट पर बिछौना बिछाओ ।
शय्योपरि शय्याच्छादनं प्रस्तारय।
१२.    अब रजाई की जरूरत नहीं है।
नास्ति अत्यावश्यकता अधुना नीशारस्य।
१३.    जो कोई तकिया हो तो दे दो।
यद्यस्ति किञ्चिदुपबर्हणं तर्हि देहि।
१४.    कल मैंने पांच रुमाल खरीदे।
ह्यः अहं पञ्चकरवस्त्राणि अक्रीणाम्।
१५.    कंबल सब मौसमों में सुखदायक है ।
सर्वर्तुषु कम्बलः सुखप्रदः।
१६.    बीकानेर की लोई बहुत अच्छी होती है।
बीकानेरस्य राङ्कषम् प्रशस्यतरं भवति।
१७.    वह स्त्री साड़ी उतार लहंगा पहनती है।
सा स्त्री शाटिकामवतार्य चण्डातकं परिधत्ते।
१८.    अक्सर स्त्रियां जाड़े के मौसम में दुलाईयां ओढ़ती हैं।
प्रायः स्त्रियः शीतर्तौ नीशारान् परिदधते।

पृ. १७
१.    उसकी अंगिया कहां है?।
तस्याः चोलः कुत्र वर्तते?
२.    वह तो धोती ही में लिपट रही है।
स तु शाटिकायाम् एव लग्नः।
३.    रेशमी और ऊनी कपड़ा भजन पूजा में अच्छा होता है।
क्षौमं और्णं च वसनं भजनपूजादिषु प्रशस्तं भवति।
४.    यह पर्दा यहां क्यों लगाया है।
किमर्थम् आरोपिता एषा जवनिका अत्र?
५.    कपास से रुई निकलवाकर और उसे कटवा कर बहुत तरह के कपड़े बनाए जाते हैं ।
कार्पासात् तूलं शोधयित्वा तर्कयित्वा च बहुविधानि वस्त्राणि विरच्यन्ते (निर्मीयन्ते)।
६.    कोई रंगरेज बुलाकर ग्यारह ओढ़ने अलग-अलग रंग के रंगने के लिए दो।
कञ्चिद् रञ्जकम् आहूय एकादशशाटिकाः पृथक् पृथक् वर्णारञ्जनार्थे प्रयच्छ।
७.    आप कौन-कौन से रंग चाहते हैं ।सिर्फ उसके नाम ही ले दीजिए वह उसी रंग के हो जाएंगे। बहुत अच्छा।
भवान् काँस्कान् वर्णान् अभिलषति? तेषां नामान्येव केवलं ब्रवीतु। तास्तु तद्वर्णा एव भविष्यन्ति। वरम्।
८.    एक नीली दूसरी काली तीसरी पीली चौथी लाल पांचवी बैगनी छठी गुलाबी सातवी नारंगी आठवी पूजा नवी हरि दसवीं केसरिया ग्यारहवीं कपूरिया वगैरह।
एका नीला। द्वितीया कृष्णा। तृतीया पीता। चतुर्थी रक्ता। पञ्चमी नीललोहिता। षष्ठी पाटला। सप्तमी कौसुम्भी। अष्टमी पलाण्डुवर्णा। नवमी हरिद्वर्णा। दशमी केशरवर्णा। एकादशी कर्पूरवर्णा। चेति।
९.    सेमल की रूई और आक की रुई से भरा हुआ तकिया या बिछौना गर्म और मुलायम होता है।
शाल्मलितूलेन अर्कतूलेन भृतमुपबर्हणम् आस्तरणम् वा उष्णं कोमलञ्च भवति।

No comments:

Post a Comment