Monday, July 9, 2018

अध्यायः-४. गृहस्थवस्तुविशेषाः

शब्दावलिः


खड़ाऊ = पादुका
जूता = उपानत् (स्त्री), चरणपादुका, पादुः
चौकी, स्टूल् = काष्ठपीठः
मेज़ = फलकः-कम्, मञ्चः, आधारः
आरामचौकी = सुखासनम्
मूढा कुर्सी = विष्टरः, आसनम्, पीठम्, आसन्दी
तिपाई बेंच = त्रिपादिका
छाता = छत्रम्, आतपत्रम्, घर्मवारणम्
लठिया चक्की = लष्टिका, यष्टिका, यष्टिः, (स्त्री)
चक्की, चकला = पेषणी, पेषणयन्त्रम्, अरघट्टः
पंचकी = जलचलप्रचक्रमम्, जलयन्त्रम्
चूल्हा = चुल्लिः-ल्ली, अधिश्रयणम्,
अंगीठी = अङ्गारधानिका, अङ्गारशकटी, हसन्तिका
मूसल = मुशलः-लम्,
खाट = खट्वा
पलंग = कशिपुः, पल्यङ्कः, मञ्चः, पर्यङ्कः
ओखली = उलूखलम्, उदूखलम्
छाज = सूर्पम्
घड़ा = घटः, कलशः
ईंडरी = घटाधारयन्त्रम्
चलनी = चालनी, तितुउः (पुं)
रई = मन्थः, मन्थदण्डकः
बुहारी = संमार्जनी, शोधनी
कुढारी = कुदारी, कुठारी, कुठारः
फावड़ा = उद्गारं, अवदारणम्
दीयासलाई = दीपशलाका
चम्पकपत्थर = वह्निसञ्जननग्रावा (पुं)
फूकनी = नलिका
चक्छुरी = छुरिका
छींखा = शिक्यम्
जूता है = यूनम्
रस्सी = रज्जुः
फर्श् = भूतलास्तरणम्, भूतलसंस्कतरः
सन्दूक = पेटिका, समुद्रकः, सम्पुटः
पिटारी = पिटकः, मञ्जूषा
चखी = तान्तवयन्त्रम्
तलुआ = तर्कुः (स्त्री)
हल = लाङ्गलम्, हलम्, फालः, गोदारणम्, सीरः
कूँचा = कूर्चिका
हरीस = ईशा लाङ्गलदण्डः
शिल लोढी = शिला, शिलासुतः
जोते = आबन्धः, योक्त्रम्, योत्रम्
टोकरा = मञ्जूषा, पिटकः, करण्डः, कण्डोलः
ताला, ताली, तालकम्, कुञ्चिका, ताली
पंखा = वीजनम्, व्यजनम्
रस का पंखा = उशीरबीजनम्
पीसता है = पिनष्टि, क्षुणत्ति, चूर्णयति
दलता है = दलयति
युद्दारता है = मार्ष्टि, संमार्जयति, अपनयति



वाक्यानि


पृ. २३
१.    एक मूशल की बड़ी जरूरत है इसलिए अपने गांव के बड़ाई से बनवा कर भेजो।
अस्त्यतीव आवश्यकता एकस्य मुशलस्यातः स्वग्रामतक्षकात् निर्मापयित्वा अत्र प्रेषय।
२.    और भी गृहस्थ की बहुत सी सामग्री है उनको भी सुनो।
सन्त्यन्या अपि बह्व्यः सामग्रयो गृहस्थस्य ता अपि शृणु।
३.    खाट पलंग, मेज ,ओखली, छीका, छाज, चलनी, चरखा, तकुआ ,अंगीठी कुढ़ारी टोकरा,कुचा।
खट्वा, पल्यङ्कः, काष्ठफलकः, उलूखलम्, शिक्यम्, सूर्पम्, चालनी, संमार्जनी, तान्तवयन्त्रं, तर्कुः, अङ्गाराधनिका, कुदारी, करण्डः, कूर्चिका
४.    आँच निकालने का पत्थर, दियासलाई,सिल, लोढी, चाकू, ताला, कुञ्जी, घड़ा, रस्सी सन्दूक,खस का पंखा,फर्श वगैरह।
वह्निसंजननग्रावा, दीपशलाका, शिला, शिलासुतः, नलिका, छुरिका, तालकम्, कुञ्चिका, घटो, रज्जुः, पेटिका (मञ्जूषा), उशीरवीजनम्, भूतलास्तरणमित्यादयः।
५.    वह स्त्री को अपने घर को बुहारी से बुहारती है।
सा स्त्री स्वगृहं शोधन्या संमार्जयति।
६.    वह लकड़हारा जूने में ईधन बांधकर बाजार में बेंचने को लाता है।
स काष्ठक्रेता यूने इन्धनं बद्ध्वा आपणे विक्रेतुमानयति।
७.    यह कौन बुढ़िया है जो तकुआ से सूत काटती है।
केयं वृद्धा या तर्कुणा सूत्रं कर्तयति।

No comments:

Post a Comment