Monday, July 9, 2018

अध्यायः-३. आभूषणविशेषाः, उपाभरणाश्च

शब्दावलिः

 
गहने = अलङ्कारः, आभरणम्, परिष्कारः
तोड़ा, कठला, कण्ठा = कण्ठिका, कण्ठाभरणम्
अंगूठी, छल्ले = अङ्गुलीयकम् ऊर्मिका
कौन्धिनी = मेखला, काञ्चिः-ञ्ची
दान्तकुरेदिनी सूई = दन्तकुरेदिनी सूचिः-ची
चोला = बालपाश्या, पारितथ्या
बन्दी, बैता है = स्त्रीमस्तराभरणम्
चम्पाकली, गुलीबन्द = ग्रवैवेयकम्, कण्ठभूषा
हार = माला लम्बनम्, ललन्तिका, हारः
कनफूल = ताटङ्कः, कर्णिका, कर्णभूषणम् कुण्डलम् कर्णवेष्टनम्
बाजूबन्द- जोषन् = केयूरम्, अङ्गदम्
मठिया = कङ्कणम्, करभूषणम्
 पहुंची = भाषापकः, कटकः, वलयः,
मोती = मुक्ता, मुक्ताफलम्, शुक्तिजम्
आरसी = अङ्गुष्ठाभस्मम्
चूडी = काचवलयम्
पायजे लच्छे = पादभूषणम्
बिछिया = नूपुरः-रम्, मञ्जीरम्,
जंजीर = शृङ्खला-लः
नथ = नासाभरणम्
अल्मारी = काष्ठफलकम्
कंघी = केशमार्जनी, प्रसाधनी, कङ्कतः
ब्रश = आकर्षणी, लोममयी मार्जनी, शोधनी
दर्पणः = मुकुरः, दर्पणः, आदर्शः
सुरमा = काजल, अढ्जनम्, कज्जलम्
साबुन = फेनिलः, मार्जनलेपः, पल्यूलम्
तेल कुलेल = गन्धतैलम्, पुष्पवासितम्
बिन्दी = बिन्दुः (पु॰)
शोभित होता है = शोभते, राजति-ते
बनवाना, बनाता है = निर्मापयति, निर्माति, निर्मिमीते, करोति, विधत्ते, विरचयति
धारण करता है = धारयति
बाल काढता है = केशान् प्रसाधयति
धोता है = प्रक्षालयति
लगाता है = संयोजयति, निवेशयति
चुराता है = चोरयति, मुष्णाति, अपहरति
सौगन्ध खाता है = शपति, शपथं करोति

वाक्यानि

पृ.१९
१.    देखो गोविंद की गर्दन में तोडा है कैसा होता है।
पश्य, गोविन्दस्य कण्ठे स्वर्ण कथं शोभवते
२.    स्त्रियों का चूड़ी पहनना ही अक्सर सुहाग का चिन्ह माना जाता है
स्त्रीणां काचवलयधारणं हि प्रायः सौभाग्यलक्षणं मन्यते।
३.    उस औरत की उंगलियां अंगूठी छल्लो से और अंगूठा आरसी से अच्छा लगता है।
तस्याः स्त्रियाः अङ्गुल्यः अङ्गुलीयकैः राजन्ते, अङ्गुष्ठोऽङ्गुष्ठभूषणेन च।
४.    यह आदमी सोने की करधनी और सोने की जंजीर पहनता है ।
अयं जनो हैमीं मेखलां हैमं गलभूषणं च परिधत्ते।
५.    कल मैं सुनार से चांदी की दांतकुरेदनी सुई बनवाऊंगा ।
श्वोऽहं स्वर्णकारात् राजतीं दन्तशोभनीं सूचीं निर्मापयितास्मि।
६.    लोग सिर में बोल्ला, बंदी बैना माथे पर, कर्णफूल कानो में, चंपाकली व हार गर्दन में, बाजू बाहों में, मठिया और पहुंची पहुंचे में, नथ नाक में पायजेब, लच्छे पांवो में ,बिछिया पैरों की उंगलियों में कौधनी कमर में पहनती हैं ।
स्त्रियो वालपार्श्यां शीर्षे स्त्रीं मस्तका धारणं च मस्तके ताटङ्कौ कर्णयोः, ग्रैवेयकं लम्बवनं च, ग्रीवायां केयूरे बाह्वोः, कङ्कणे वलयौ च प्रकोष्ठे नासाभूषणं घोणायां, पादभूषाणानि पादयोः नूपुराणि पादाङ्गुलीषु मेखलानि, कट्यां धारयन्ति।
७.    धनवान लोग अक्सर सोने की जंजीर गले में पहना करते हैं।
स्वर्णशृङ्खलां प्रायः धनिनः कण्ठे धारयन्ति।
८.    गोपीनाथ आंखों में अंजन लगाता है।
गोपीनाथो नेत्रयोरञ्जनमनक्ति।

पृ. २२
१.    मेरा छाता और लाठी लेकर यहां आओ।
मदीयसत्रं लट्टिकां च यात्रागच्छ।
२.    खड़ाऊ पहने हुए एक साधू यहां आया।
काष्ठपादुके धारयन्नेकः साधुः अत्रागच्छत्।
३.    मैं शौच के लिए जाता हूं, मेरी जूती लाओ।
शौचार्थमहं गच्छामि, मधुपाना
४.    इस चौका ही पर जल का घड़ा रख दो।
अस्य काष्ठपीठस्योपर्यैव वारिघट स्थापय
५.    मैं यहां ही नहा लूंगा।
अहमत्रैव स्नास्यामि।
६.    यह आराम चौकी है इस पर बैठिए और मेरी बात सुनिए।
सुखासनमिदं स्थीयतामस्योपरि मद्वार्तां श्रूयताम्।
७.    इस मूढ़े और इस तिपाही को उठाकर उस मेज के पास रख दो।
इमं त्रिपीदिकां चातः उत्थाप्य तत् फलकसमीपे स्थापय।
८.    मेरे कमरे में तो एक स्टूल  है, जो आप हुक्म दें तो लाऊँ।
मम कक्षायां त्वेकः काष्ठपीठो वर्तते। आनयामि चेदाज्ञापयेयुः भवन्तः।
९.    मेरे घर दाल चक्की है ब्याह के लिए तो अपने गेहूं मैं पनचक्की में  पिसवाऊंगा ।
मम गृहे द्वे पेषणयन्त्रे स्थः। विवाहार्थे श्वः गोधूमास्त्वहं ज्वलयन्त्रे..
१०.    चकला यहां ले आओ मैं पांच सेर चने दलूंगा इस घर में दो चूल्हे हैं।
पेषणयन्त्रं अत्रानयाहं पञ्च सेतकाणि च चणकानि ष्यामि। अस्मिन् गृहे द्वे चुल्ल्यौ स्तः।

No comments:

Post a Comment