Monday, July 9, 2018

परिचयः

व्यावहारिकसंस्कृतप्रबोधः

प्रथमद्वितीयभागौ
संस्कृतविद्यागहनारण्यप्रविविक्षूणां संस्कृतसँल्लापाभिलाषिणाञ्च उपकारार्थं सुखानन्दत्रिपाठिना व्यरचि।
पण्डित सुखानन्द त्रिपाठी, अलीगढ
काशीप्रेस्, बनारस, १९१५

https://archive.org/details/in.ernet.dli.2015.405654

https://archive.org/download/in.ernet.dli.2015.405654/2015.405654.Vyavaharik-Sanskritprabodh.pdf


पुस्तकविशेषाः-
१.    संस्कृत-पदानां लिङ्गोऽपि दत्तः
२.    एकस्य हिन्दीशब्दस्य अनेकानि संस्कृतपदानि दत्तानि।
३.    तान् शब्दानुपयुज्य वाक्यानि निर्मितानि।
४.    तेषां कल्पनं दैननदिनजीवनादेव कृतम्। वाक्यानां व्यावहारिकतया भाषायाः सहजस्वरूपमेवावगम्यते।
५.    यत्र वाक्ये भावप्रकटनम् अन्यथा कर्तुं शक्यते, ,तत्र कोष्ठकेषु विकल्पोऽपि दत्तः।
६.    कदाचित् उत्सुकतायै संवादा अपि वाक्यनिचयेषु न्यस्ताः।
७.    सन्धयः यावच्छक्ति प्रवाहे तथैव निक्षिप्ताः। समासास्तु प्रायः अल्पाः व्यावहारिकत्वस्य प्राधान्यात्।


No comments:

Post a Comment